पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 271 ] SIXTEENTH DISCOURSE. श्रीभगवानुवाच । अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १॥ Fearlessness, cleanness of life, steadfastness in the Yoga of wisdom, almsgiving, self-restraint and sacrifice and study of the Scripture, austerity and straightfor- wardness, , (I) अभयं fearlessness ; सत्त्वसंशुद्धिः = सत्वस्य संशुद्धिः of being (living), purity; ज्ञानयोगव्यवस्थितिः ज्ञाने च योगे च व्यवस्थितिः in wisdom, and, in yoga, and, fixity ; दानं gift; दमः self-res- traint; च and ; यज्ञ: sacrifice ; च and; स्वाध्याय: study (of Shastras); तपः austerity; आर्जवं rectitude. अहिंसा सत्यमक्रोधस्त्यागः शांतिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ॥२॥ Harmlessness, truth, absence of wrath, renunciation, peacefulness, absence of crookedness, compassion to living beings, uncovetousness, mildness, modesty, absence of fickleness, , (2) अहिंसा harmlessness ; सत्यं truth; अक्रोधः absence of anger; त्यागः renunciation ; शांतिः peace ; अपैशुनं absence of guile ; दया compassion; भूतेषु among beings ; अलोलुप्त्वं uncovetous- ness; मार्दवं mildness; ह्री: modesty; अचापलं absence of fickleness.