पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[268 ] सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च। वेदैश्च सर्वैरहमेव वेद्यो वेदांतकृद्वेदविदेव चाहम् ॥ १५॥

And I am seated in the hearts of all, and from Me memory and wisdom and their absence. . And that which is to be known in all the Vedas am I; and I indeed the Veda-knower and the author of the Vedanta. (15 सर्वस्य of all ; च and ; अहं I हृदि in the heart ; संनिविष्टः seated ; मत्तः from me ; स्मृतिः memory; ज्ञानं wisdom : अपोह.: absence ; च and ; वेदैः by the Vedas ; च and ; सर्वैः (by ) all; अहं I : एवं even ; वेद्यः to be known ; वेदांतकृत Vedanta maker; वेदवित् Veda-knower; एव even ; च and ; अहं I. द्वाविमौ पुरुषौ लोके क्षरश्वाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥ There are two energies in this world, the destructible and the indestructible; the destructible is all beings, the unchanging is called the indestructible. (16) द्वौ two ; इमौ (in) this; पुरुषौ Purushas (two); लोके in world ; क्षरः destructible; च and ; अक्षरः indestructible ; एव even : च and ; क्षरः the destructible; सर्वाणि all; भूतानि beings ;