पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 267 ] lightens; अखिलम् whole ; यत् which; चंद्रमसि in the moon; यत् which; च and ; अग्नौ in fire ; तत् that ; तेजः splendour; विद्धि know; मामकम् mine. गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३॥ Permeating the soil, I support beings by My vital energy, and having become the delicious Soma । I nourish all plants. (13) गाम the earth ; आविश्य having entered ; च and ; भूतानि beings ; धारयामि support ; अहं I; ओजसा by vitality; पुष्णामि (I) nourish; च and; औषधीः plants ; सर्वाः all; सोमः Soma; भूत्वा having become ; रसात्मकः = रसः आत्मा यस्य सः sap, nature, whose, it. अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१४॥ I, having become the Fire of Life, take possession of the bodies of breathing things, and united with the life-breaths I digest the four kinds of food. (14) अहं I; वैश्वानरः Vaishvanara ; भूत्वा having become ; प्राणिनां of living beings; देहं the body; आश्रित: sheltered in; प्राणा- पानसमायुक्तः प्राणेन च अपानेन च समायुक्तः with the in-breath, and, with the out-breath, and, united ; पचामि (I) cook; अन्नं food ; चतुर्विधम् fourfold. . Having become the watery moon is the accepted translation 16