पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 266 ] departeth or stayeth, or or enjoyeth, swayed by the qualities ; the wisdom-eyed perceive. ( 10 ) उत्क्रामंतं departing; स्थितं staying ; वा or; अपि also भुञ्जानं enjoying ; वा or; गुणान्वितम् = गुणैः अन्वितं by the qualities, accompanied ; विमूढाः the deluded ; न not ; अनुपश्यंति perceive ; पश्यंति see ; ज्ञानचक्षुषः =ज्ञानं चक्षुः येषां ते wisdom, eyes, whose, they. यतंतो योगिनश्चैनं पश्यंत्यात्मन्यवस्थितम् । यतंतोऽप्यकृतात्मानो नैनं पश्यंत्यचेतसः॥११॥ Yogis also, struggling, perceive Him, established in the SELF ; but, though struggling, the unintelligent perceive Him not, their selves untrained. (II) यतंतः striving; योगिनः yogis : च and ; एवं thus ; पश्यति see ; आत्मनिin the Self ; अवस्थितम् established; यतंतः striving%3B अपि also ; अकृतात्मानः = न कृतः आत्मा यःने not, made (purified), the Self, by whom, they; न not ; एनं this ; पश्यति see ; अचेतसः mindless. यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चंद्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१२॥ That splendour issuing from the sun that enlighten- eth the whole world, that which is in the moon and in fire, that splendour know as from Me. यत् which; आदित्यगतं = आदित्यात् गतं from the sun, gone (forth); तेजः the splendour; जगत् the world; भासयते