पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 265 ) शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुगंधानिवाशयात् ॥८॥ When the Lord acquireth a body and when He abandoneth it, He seizeth these and goeth with them, as the wind takes fragrances from their retreats. (8) शरीरं a body ; यत् which ; अवाप्नोति obtains ; यत् which; च and ; अपि also ; उत्क्रामति passes beyond ; ईश्वरः the Lord; गृहीत्वा having seized ; एतानि these ; संयाति goes ; वायुः wind ; गंधान् fragrances ; इव like : आशयात् from retreat. श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्वायं विषयानुपसेवते ॥ ९॥ Enshrined in the ear, the eye, the touch, the taste and the smell, and in the mind also, He enjoyeth the objects of the senses. . al (9) श्रोत्रं the ear; चक्षुः the eye ; स्पर्शनं the organ of touch ; च and ; रसनं the organ of taste; घाणं the organ of smell; एव even; च and ; अधिष्ठाय presiding over ; मनः the mind ; च and; अयं this; विषयान् objects of the senses , उपसेवते enjoys. उत्क्रामंतं स्थितं वापि भुंजानं वा गुणान्वितम् । विमूढा नानुपश्यंति पश्यंति ज्ञानचक्षुषः ॥१०॥ The deluded do not perceive Him when He