पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 264 ) nently established ; विनिवृत्तकामाः-विनिवृत्ताः कामाः येषां ते depar- ted, desires, whose, they; वृद्वैः by (from) the pairs } विमुक्ताः freed ; सुखदुःखसंज्ञैः = सुखं च दुःखं च संज्ञा येषां तैः pleasure, and, pain, and, name, whose, by (from ) them; गच्छंति go; अमूढाः un-deluded ; परं to the goal , अव्ययं indestructible; तत् that. न तद्भासयते सूर्यो न शशांको न पावकः । यद्गत्वा न निवर्तते तद्धाम परमं मम ॥६॥ Nor doth the sun lighten there, nor moon, nor fire ; having gone thither they return not; that is My supreme abode. (6) न not ; तत् that ; भासयते illuminates ; सूर्यः the sun ; न not; शशांक: the moon ; न not; पावकः fire ; यत् to which; गत्वा having gone ; न not; निवर्तंते return : तत् that ; धाम abode; परमं highest; मम my. ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥७॥ A portion of Mine own Self, transformed in the world of life into an immortal Spirit, draweth round itself the senses of which the mind is the sixth, veiled in Matter. (7) मम my; एव even ; अंशः portion ; जीवलोक-जीवानाम् लोके of living things, in the world ; जीवभूत: jiva-become ; सनातनः ancient ; मनःपष्ठानि-ममः षष्ठं येषां तानि mind, sixth, of whom, them ; इंद्रियाणि senses ; प्रकृतिस्थानि = प्रकृती स्थितानि in nature, placed ; कर्षति draws.