पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 263 ] तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥ . That path beyond may be sought, treading which there is no return. I go indeed to that Primal Man whence the ancient energy

forthstreamed. (4)

ततः then ; पदं foot (stepping-place); तत् that ; परिमार्गितव्यं should be sought ; यस्मिन् in which ; गता: gone; न not: निवर्तंति return; भूयः again; तम् to that ; एव even; च and ; आद्यं original; पुरुषं Man; प्रपद्ये (I) go ; यतः whence ; प्रवृत्तिः forth- going ; प्रसृता issued; पुराणी ancient. निर्मानमोहा जितसंगदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वंद्वैविमुक्ताः सुखदुःखसंज्ञै- र्गच्छंत्यमूढाः पदमव्ययं तत् ॥ ५ ॥ Without pride and delusion, victorious over the vice of attachment, dwelling constantly in the SELF, desire pacified, liberated from the pairs of opposites known as pleasure and pain, they tread, undeluded, that indestructible path. (5) निर्मानमोहाः मानः च मोहः च निर्गतो येभ्यः ते pride, and, delusion, and, gone, from who, they; जितसंगदोषाः-जिता संगस्य दोषाः यैः ते conquered, of attachment, the faults, by whom, they; अध्यात्मनित्याः- अध्यात्मनि नित्याः in the inner self, perma-