पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

-[ 262 ] अधः below; च and ; ऊर्ध्वं above ; प्रसृताः spread ; तस्य of that ; शाखाः the branches ; गुणप्रवृद्धाः - गुणैः प्रवृद्धाः by the qua. lities, nourished ; विषयप्रवालाः-विषयाः प्रवालाः यासां ताः objects of the senses, sprouts, whose, they ; अधः below; च and ; मूलानि the roots ; अनुसंततानि ramified ; कर्मानुबंधीनि = कर्म अनुबंधः येषां तानि action, the bond, those, they ; मनुष्यलोके=मनुष्याणाम् लोके of men, in the world. न रूपमस्येह तथोपलभ्यते नातो न चादिर्न च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढमूल- मसंगशस्त्रेण दृढेन छित्त्वा ॥३॥ Nor here may be acquired knowledge of its form, nor its end, nor its origin, nor its rooting-place; this strongly-rooted Ashvattha having been cut down by the unswerving weapon of non-attachment, (3) न not; रूपं form; अस्य of this ; इह here; तथा so ; उपलभ्यते is obtained ; न not ; अंतः end ; न not: च and ; भावि: beginning;

न not; च and; संप्रतिष्ठा foundation ; अश्वत्थम् ashvattha; एनं

this ; सुविरूढमूलं = सुविरूढानि मूलानि यस्य तम् well-grown, roots whose, this ; असंगशस्त्रेण -असंगस्य शस्त्रेण of non-attachment, by the weapon : दृढेन (by) strong; छित्त्वा having cut ; ततः पदं तत्परिमार्गितव्यं । यस्मिन्गता न निवर्तति भूयः ।