पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 2611 FIFTEENTH DISCOURSE. श्रीभगवानुवाच । ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छंदासि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१॥ The Blessed Lord said : With roots above, branches below, the Ashvattha is said to be indestructible ; the leaves of it are hymns; he who knoweth it is a Veda-knower. ऊर्ध्वमूलम् = ऊर्ध्वं मूलं यस्य तम् above, the root, whose, it ; अधःशाखं-अधः शाखा: offer an below, branches, whose, it ; अश्वत्थं the ashvattha ; प्राहुः (they ) call ; अव्ययम् indestruc- tible ; छंदांसि hymns; यस्य of which; पर्णानि the leaves : यः who ; तम् that ; वेद knows ; सः he ; वेदवित् Veda-knower. अधश्चोर्ध्व प्रसृतास्तस्य शाखाः गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्यनुसंततानि कर्मानुबंधीनि मनुष्यलोके ॥ २॥ Downwards and upwards spread the branches of it, , nourished by the qualities; the objects of the senses its buds; and its roots grow downwards, the bonds of action in the world of men. . (2)