पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 360] mAnd he who serveth Me exclusively by the yoga of devotion, he, crossing beyond the qualities, he is fit to become the ETERNAL. (26) मां me; च and ; यः who ; अव्यभिचारेण without-straying; भक्तियोगेन- भक्त्याः योगेन of devotion, by the yoga; सेवते serves ; सः he ; गुणान् the qualities ; समतीत्य having crossed over ; एतान् these ; ब्रह्मभूयाय-ब्रह्मणः भूयाय of Brahman, for the becoming; कल्पते is fit. Dire ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकांतिकस्य च॥२७॥ For I am the abode of the ETERNAL, and of the indestructible nectar of immortality, of immemorial righteousness, and of unending bliss. . (27) ब्रह्मणः of Brahman ; हि indeed; प्रतिष्ठा abode; अहं I अमृतस्य of nectar ; अव्ययस्य (of) inexhanstible ; च and ; शाश्वतस्य (of ) everlasting; च and ; धर्मस्य of duty ; सुखस्य of pleasure ; ऐकांतिकस्य of the uttermost ; च and, इति श्रीमद्भगवद्गीता० गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः । Thus in the glorious, BHAGAVAD-Giri...the fourteenth discourse. entitled : :

THE YOGA OF SEPARATION FROM THE THREE QUALITIES.