पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 269 ] कूटस्थ: the rock-seated ; अक्षरः the indestructible ; उच्यते is called. . उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥ The highest energy is verily Another, declared as the supreme SELF, He, who pervading all, sustaineth the three worlds, the indestructible Lord. (17) उत्तमः the highest; पुरुषः spirit; तु indeed; अन्यः another; परमात्मा highest Self; इति thus ; उदाहृतः called ; य: who; लोकत्रयम् triple world ; आविश्य having entered ; बिभर्ति sustains; अव्ययः the imperishable; ईश्वरः Lord. यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥१८॥ Since I excel the destructible, and am excellent also than the indestructible, in the world and in the Veda I am proclaimed the supreme Spirit. ( 18 ) यस्मात् whereas ; क्षरं destructible; अतीतः beyond ; अहं I; अक्षरात् than the indestructible ; अपि also ; च and ; उत्तमः best; अतः hence ; अस्मि (I) am ; लोके in the world; वेदे in the Veda ; च and ; प्रथित: declared ; पुरुषोत्तमः the highest spirit. यो मामेवमसंमढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मा सर्वभावेन भारत ॥ १९ ॥