पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 257 ] जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥२०॥ When the dweller in the body hath crossed over these three qualities, whence all bodies have been produced, liberated from birth, death, old age and sorrow, he drinketh the nectar of immortality. (20) गुणान् the qualities; एतान् these ; matter having crossed beyond; त्रीन् three ; देही the embodied ; देहसमुद्धवान् देहात् समुद्भवः येषां तान् from the body, the origin, of whom, them; जन्मृत्यु- जरादुःखैः जन्मनः च मृत्योः च जरायाः च दुःखैः of birth, and, of death, and, of old age, and, by (from) sorrows ; विमुक्तः freed ; अमृतम् immortality; अश्नुते enjoys. अर्जुन उवाच । बरादुःखैः कैलिँगैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥२१॥ Arjuna said : What are the marks of him who hath crossed over the three qualities, O Lord? How acteth he, and how doth he go beyond these three qualities? (21) कैः (by) what ; लिंगैः by marks ; त्रीन् three ; गुणान् quali- ties; एतान् there; अतीत: crossed; भवति becomes; प्रभो O lord; किमाचार: what-conduct; कथं how; च and ; एतान् these ; त्रीन् three ; गुणान् qualities; अतिवर्तते goes beyond. 17