पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 256 ] सत्वात् from harmony ; संजायते is born; ज्ञानं wisdom ; रजसः from mobility ; लोभः. greed ; एव even ; and ; प्रमादमोहौ = प्रमाद: च मोहः च heedlessness, and, delusion, and; तमसः from inertia; भवतः (two) become ; अज्ञानं ignorance ; एवं even; च and. ऊर्ध्व गच्छंति सत्वस्था मध्ये तिष्ठति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छंति तामसाः॥१८॥ They rise upwards who are settled in Harmony ; the Active dwell in the midmost place ; the Inert go downwards, enveloped in the vilest qualities. (18) ऊर्घ्वं upwards ; गच्छति  ; सत्वस्था सत्वे स्थिताः in har- mony, seated ; मध्ये in the midst ; तिष्ठति stand ; राजसाः the active ; जघन्यगुणवृत्तिस्थाः जघन्यस्य गुणस्य वृत्तौ स्थिताः (of the) lowest, of the guna, in the mode, seated ; अध: downwards : गच्छंति go; तामसाः the inert. नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१९॥ When the Seer perceiveth no agent other than the qualities, and knoweth THAT which is higher than the qualities, he entereth into My nature. . ( 19 ) न not; अन्यं other; गुणेभ्यः than the qualities ; कर्तारं the doer; यदा when ; द्रष्टा the Seer; अनुपश्यति sees ; गुणेभ्यः than the qualities; च and ; परं the highest ; वेत्ति knows ; मद्भावं मम भावं my, to being: सः he; अधिगच्छति goes. other into My natur गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।