पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 255 ) तथा प्रलीनस्तमसि मुढयोनिषु जायते ॥ १५॥ Having gone to dissolution in Mobility, he is born among those attached to action ; if dissolved in Inertia, he is born in the wombs of the senseless. ( रजसि in mobility; प्रलयं to dissolution ; गत्वा having gone; कर्मसंगिषु = कर्मणि संगः येषां तेषु in action, attachment, whose, amongst them; जायते is born ; तथा so; प्रलीनः dissolved ; तमसि in inertia ; मूढयोनिषु-मूढानाम् योनिषु of the senseless, in the wombs ; जायते is born. कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१६॥ It is said the fruit of a good action is harmonious and spotless ; verily the fruit of Mobility is pain, and the fruit of Inertia unwisdom. (16) कर्मणः of action ; सुकृतस्य ( of ) well-done ; आहुः (they) say ; सात्विकं harmonious ; निर्मलं spotless ; फलं the fruit; रजसः : of mobility; तु indeed ; फलं the fruit ; दु:खं pain; अज्ञानं igno- rance; तमस. of inertia; फलं the fruit. सत्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१७॥ From Harmony wisdom is born, and also greed from Mobilitv ; heedlessness and delusion are of Inertia, and also unwisdom. (17)