पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 254 ] लोभ: greed ; प्रवृत्तिः forthgoing; आरंभ: beginning; कर्मणाम् of actions; अशमः unpeacefulness ; स्पृहा desire ; रजसि in (the state of) mobility; एतानि these; जायते are born; विवृद्धे (in having become) increased ; भरतर्षभ 0 best of the Bharatas. अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायते विवृद्धे कुरुनंदन ॥१३॥ Darkness, stagnation and heedlessness and also delusion-these are born of the increase of Inertia, O joy of the Kurus. (13) अप्रकाशः darkness ; अप्रवृतिः non-forthgoing ; च and; प्रमादः heedlessness ; मोहः delusion ; एव even ; च and; तमसि (the state of ) inertia ; एतानि these ; जायते are born; विवृद्धे (in having become ) increased ; कुरुनंदन 0 rejoicer of the Kurus. यदा सत्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदा लोकानमलान्प्रतिपद्यते ॥१४॥ If Harmony verily prevaileth when the embodied goeth to dissolution, then he goeth forth to the spotless worlds of the great Sages. (14) यदा when; सत्वे in (the state of ) harmony; प्रवृद्धे (in having become) increased ; तु indeed ; प्रलयं to dissolution; याति goes; देहभृत the supporter of a body; तदा then ; उत्तमविदाम् = उत्तमं विदंति इति तेषाम् the,(they) know,thus,of them; लोकान् to the worlds ; अमलान् of the spotless ; प्रतिपद्यते goes.

रजसि प्रलयं गत्वा कर्मसंगिषु जायते।