पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 258 ] श्रीभगवानुवाच । प्रकाशं च प्रवृत्तिं च मोहमेव च पा्वेष्डव । न दृष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति ॥२२॥ The Blessed Lord said : He, O Pandava, who hateth not radiance, nor outgoing energy, nor even delusion, when present, nor longeth after them, absent; (22) प्रकाशं light; च and; प्रवृत्तिं forthgoing; च and; मोह delusion ; एक even ; च and ; पांडव O Pandava ; न not; द्वेष्टि hates; संप्रवृत्तानि (when) gone forth ; न not ; निवृत्तानि (when) returned ; कांक्षति desires. उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तत इत्येव योऽवतिष्ठति नेंगते ॥ २३ ॥ He who, seated as a neutral, is unshaken by the qualities ; who saying: “ The qualities revolve," standeth apart, immovable, (23) उदासीनवत् like the neutral ; आसीन: seated ; गुणे: by the qua- lities ; यः who ; न not ; विचाल्यते is shaken ; गुणाः the qualities; वर्तेते move ; इति thus ; एव even; यः who ; अवतिष्ठति stands away; न not ; इंगते moves. समदुःखसुखः स्वस्थः समलोष्टाश्मकाचनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिंदात्मसंस्तुतिः॥२४॥