पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 246 ] समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनाऽऽत्मानं ततो याति परागतिम् ॥२८॥ Seeing indeed everywhere the same Lord equally dwelling, he doth not destroy the SELF by the self, and thus treadeth the highest Path. (28) समं equal; पश्यन् seeing; हि indeed ; सर्वत्र everywhere; समवस्थितम् equally dwelling; ईश्वरं lord ; न not ; हिनस्ति slays ; आत्मना by the self; आत्मानं the Self; ततः then; याति goes ; परां the highest ; गति path. प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥२९॥ He who seeth that Prakriti verily performeth all actions, and that the SELF is actionless, he seeth. (29) प्रकृत्या by matter ; एव even ; च and ; कर्माणि actions ; क्रिय- माणानि (the ) being performed ; सर्वशः everywhere ; यः who; पश्यति sees ; तथा so ; आत्मानं the Self; अकर्तारं actionless ; स: he ; पश्यति sees. यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥३०॥ When he perceiveth the diversified existence of beings as rooted in One, and spreading forth from it, then he reacheth the ETERNAL. (30)