पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 245 ] श्रुत्वा having heard; अन्येभ्यः from others : उपासते worship; ते they; अपि also; च and ; अतितरंति cross over ; एव even ; मृत्यु death; श्रुतिपरायणाः- श्रुतिः परं अयम् येषाम् ते scripture, highest, refuge, whose, they. यावत्संजायते किंचित्सत्वं स्थावरजंगमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥२६॥ Whatsoever creature is born, immobile or mobile, know thou, O best of the Bharatas, that it is from the union between the Field and the Knower of the Field. (26) यावत् whatsoever : संजायते is born; किंचित् any ; सत्वं being ; स्थावरजंगमम् = स्थावरं च जंगमम् च unmoving, and, moving, and ; क्षेत्रक्षेत्रज्ञसंयोगात् = क्षेत्रस्य च क्षेत्रज्ञस्य च संयोगात् of the field, and, of the field-knower, and, from the union; तत् that ; विद्धिknow; भरतर्षभ 0 best of the Bharatas. समं सर्वेषु भूतेषु तिष्ठतं परमेश्वरम् । विनश्यत्स्वविनश्यंतं यः पश्यति स पश्यति ॥२७॥ Seated equally in all beings, the supreme Lord, unperishing within the perishing--he who thus seeth, he seeth. (27) समं equal ; सर्वेषु (in) all ; भूतेषु in beings ; तिष्ठतं seated ; परमेश्वरम् the highest Lord ; विनश्यत्सु among the perishing; अविनश्यतं the unperishing; यः who ; पश्यति sees ; सः he; पश्यति sees.