पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 244 ] सर्वथा वर्तमानोऽपि न स भयोऽभिजायते॥२३॥ He who thus knoweth Spirit and Matter with its qualities, in whatsoever condition he may be, he shall not be born again. . (23) यः who ; एवं thus ; वेत्ति knows; पुरुष spirit; प्रकृत्ति matter ; च and ; गुणैः with qualities ; सह with ; सर्वथा in all ways ; वर्तमानः existing; अपि also ; न not; सः he; भूयः again ; अभिजायते is born. ध्यानेनात्मनि पश्यंति केचिदात्मानमात्मना । अन्ये साख्येन योगेन कर्मयोगेन चापरे ॥२४॥ Some by meditation behold the SELF in the self by the SELF ; others by the Sankhya Yoga, and others by the Yoga of Action; (24) ध्यानेन by meditation ; आत्मनि in the self; पश्यंति see; hem

केचित् some: आत्मानं the Self; आत्मना by the Self; अन्ये others ; सांख्येन (by) the Sankhya ; योगेन by Yoga ; कर्मयोगेन =कर्मणः योगेन of action, by the Yoga ; च and ; अपरे others. अन्ये त्वेवमजानंतः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरंत्येव मृत्युं श्रुतिपरायणाः ॥२५॥ Others also, ignorant of this, having heard of it from others, worship; and these also cross beyond death, adhering to what they had heard. (25) अन्ये others ; तु indeed ; एवं this ; अजानतः not knowing;