पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 243 ] matter ; उच्यते is called ; पुरुषः spirit ; सुखदुःखानाम्-सुखानाम् ॥ दुःखानाम् च of pleasures, and, of pains, and ; भोक्तृत्वे in the enjoyingness ; हेतुः the cause ; उच्यते is called. , पुरुषः प्रकृतिस्थो हि भुंक्ते प्रकृतिजान्गुणान् । कारणं गुणसंगोऽस्य सदसद्योनिजन्मसु ॥२१॥ Spirit seated in Matter useth the qualities born of Matter; attachment to the qualities is the cause of his births in good and evil wombs. (21) पुरुषः spirit; प्रकृतिस्थः- प्रकृतौ तिष्ठति इति, in matter, sits, thus ; हि indeed ; भुक्ते enjoys; प्रकृतिजान् = प्रकृतेः जातान् from matter, born ; गुणान् qualities ; कारणं the cause ; गुणसंगः-गुणे- षु संगः in the qualities, attachment ; अस्य of his ; सदसद्योनि जन्मसु-सतीषु च असतीषु च योनिषु जन्मानि तेषु (in ) good, and, (in) evil, and, in wombs, births, in them. उपद्रष्टानुमंता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहे ऽस्मिन्पुरुषः पर॥ २२॥ Supervisor and permitter, supporter, enjoyer, great Lord and also the supreme SELF : thus is styled in this body the supreme Spirit. (22) उपद्रष्टा supervisor; अनुमंता permitter; च and ; भर्ता sup- porter ; भोक्ता enjoyer ; महेश्वरः the great Lord ; परमात्मा the Supreme Self; इति thus ; च and ; अपि also ; उक्तः called; देहे in the body ; अस्मिन् (in) this; पुरूष: the spirit ; पर: highest य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।