पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 242 ] Thus the Field, Wisdom and the Object of Wisdom, have been briefly told. My devotee, thus knowing, enters into My Being. (18) इति thus ; क्षेत्रं the Field; तथा also; ज्ञानं wisdom; ज्ञेयं that which is to be known ; च and; उक्तं said; समासतः briefly; मतः = मम भक्तः my devotee ; एतत् this ; विज्ञाय having known; मद्भावायः मम भावाय (to) my, to being; उपपद्यते approaches. प्रकृतिं पुरुषं चैव विद्यनादी उभावपि । विकाराश्च गुणाश्चैव विद्धि प्रकृतिसंभवान् ॥१९॥ Know thou that Matter and Spirit are both without beginning; and know thou also that modifications and qualities are all Matter-born (19) प्रकृति matter ; पुरुषं spirit; च and ; एव even ; विद्धि know; अनादी beginningless ; उभौ both; अपि also; विकारान् modifica- tions ; च and ; गुणान् qualities ; च and; एव even ; विद्धि know प्रकृतिसंभवान् = प्रकृतेः संभवो येषां तान् from matter, origin, whose, them. कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषःसुखदुःखाना भोक्तृत्वे हेतुरुच्यते ॥२०॥ Matter is called the cause of the generation of causes and effects ; Spirit is called the cause of the enjoyment of pleasure and pain. 51 कार्यकारणकर्तृत्वे = कार्याणाम् च कारणानाम् च कर्तृत्वं of acts, and, of causes, and, in the creativeness ; हेतुः the cause ; प्रकृतिः