पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 241 ] (all) distance, stands, this ; च and; अंतिके near'; च and; तत् that, अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१६॥ ly ; Not divided amid beings, and yet seated distributive- THAT is to be known as the supporter of beings; He devours and He generates. . ( 16 ) अविभक्तं undivided ; च and; भूतेषु in beings ; विभक्तं divided ; इव like ; च and ; स्थितम् seated ; भूतभर्तृ-भूतानां भर्तृ of beings, the supporter ; च and ; तत् that; ज्ञेयं to be known ; घ्रसिष्णू absorbing ; प्रभविष्णु prevailing; च and. ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् ॥१७॥ THAT, the Light of all lights, is said to be beyond darkness; Wisdom, the object of Wisdom, by Wisdom to be reached, seated in the hearts of all. (17) ज्योतिषाम् of lights ; अपि also ; तत् That ; ज्योतिः light; तमसः from darkness ; परं beyond ; उच्यते is called ; ज्ञानं know- ledge; ज्ञेयं that which is to be known; ज्ञानगम्यं -ज्ञानेन गम्यं by knowledge, to be reached; हृदि in the heart; सर्वस्य of all; धिष्ठितम् seated. इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥