पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[2401 सर्वतः पाणिपादं-सर्वतः पाणयः च पादाः च यस्य तत् everywhere hands, and, feet, and, whose, that; तत् that; सर्वतोतिशिरोमुखम् = सर्वतः अक्षीणि च शिरांसि च मुखानि च यस्य तत् everywhere, eyes, and, heads, and, months, and, whose, that; सर्वत: everywhere ; श्रुतिमत् possessing ears; लोके in the world;सर्वं all; आवृत्य having enveloped ; तिष्ठति sits.

सर्वैद्रियगुणाभासं सर्वैद्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१४॥ Shining with all sense-faculties without any senses ; unattached supporting everything ; and free from qual- ities enjoying qualities. सर्वेद्रियगुणाभासां सर्वेषाम् इंद्रियाणाम् गुणेषु आभासः यस्य तत् ( of) all, of senses, in the qualities, the splendour, whose, that ; सर्वेन्द्रियाविवर्जितम् = सर्व इंद्रियैः विवर्जितम् by all, (by ) senses, aban. doned ; असक्तं unattached ; सर्वभूत् : सर्वे विभर्ति इति all, supports, thus ; and ; एव even ; निर्गुणं without qualities ; गुणभोक्तृ गुणानां भोक्तृ of qualities, the enjoying; च and. । बहिरंतश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चांतिके च तत् ॥१५॥ Without and within all beings, immovable and also movable; by reason of His subtlety imperceptible; at hand and far away is THAT. (15) बहिः outside ; अंत: inside ; and ; भूतानां of beings अचरं im. movable ; चरं movable; एव even; च and ; सूक्ष्मत्वात् from sub- tlety ; तत् that; अविज्ञेयं unknowable, दूरस्थं - दूरे तिष्ठति इति in