पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 239 ] Constancy in the Wisdom of the Self, understanding of the object of essential wisdom; that is declared to be the Wisdom; all against it is ignorance. (11) अध्यात्मज्ञाननित्यत्वं अध्यात्मनः ज्ञाने नित्यत्वं of the concerning the Self (see vii. 29 ), in the knowledge, constancy तत्वज्ञानार्थ दर्शनम् - तत्त्वस्य ज्ञानस्य अर्थस्य दर्शनम् of the essence, of the know- ledge, of the object, the realisation ; एतत् this ; ज्ञानं knowledge ; इति thus ; प्रोक्तं said ; अज्ञानं ignorance ; यत् which; अतः then ; अन्यथा otherwise. . ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥ ( 12 ) I will declare that which ought to be known, that which being known immortality is enjoyed-the begin- ningless supreme ETERNAL, called neither being nor non-being. ज्ञेयं to be known; यत् which; तत् that; प्रवक्ष्यामि (I) will declare; यत् which ; ज्ञात्वा being known; अमृतम् nectar jimmorta- lity ) अश्नुते (the Jiva) enjoyed ; अनादिमत् beginningless; पर highest ; ब्रह्म Brahman ; न not ; सत् being; न not ; तत् that ; असत् non-being ; उच्यते is called. सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥ Everywhere THAT hath hands and feet, everywhere eyes, heads, and mouths ; all-hearing, He dwelleth .in the world, enveloping all; 0 (13)