पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

13381 असक्तिरनभिष्वंगः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥९॥ Unattachment, absence of self-identification with son, wife or home, and constant balance of mind in wished-for and unwished-for events, (19) असक्तिः unattachment; अनधिष्वंग: non-self-identi- fication ; पुत्रदारगृहादिषु = पुत्रेषु च दारेषु च गृहेषु च among sons, and among wives, and, among houses, and ; नित्यं constant; चं and ; समचित्तत्वं equal-mindedness , इष्टानिष्टोपपत्तिषु इष्टानां च अनिष्टानां च उपपत्तिषु of desired, and, of undesired, in the befallings. . मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥ Unflinching devotion to Me by yoga, without other object; resort to sequestered places, absence of enjoyment in the company of men. (to) मयि in Me च and , अनन्य योगेन - by yoga; without another (object); भक्तिः devotion; अव्यभिचारिणी - unstraying; विविक्तदेशसेवित्वं विविक्तस्य देशस्य सेवित्वं (ii) lovely, of places, resort ; अरति : absence of pleasure ; अरतिः non-pleasure ; जनसंसदि जनानां संसदि of men, in the crowd, अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥