पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 237 ) इच्छा desire; द्वेषः hate ; सुखं pleasure; टुःखं pain; संघातः aggregation; चेतना intelligence ; धृतिः firmness ; एतत् this ; क्षेत्रं field; समासेन with brevity; सविकारम् with modification; उदा. हृतम् is said. अमानित्वमदंमित्वमहिंसा क्षांतिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥७॥ Humility, unpretentiousness, harmlessness, rectitude, service of the teacher, purity, steadfastness, self-control, (7) अमानित्वं unhaughtiness ; अदंभित्वं unpretentiousness; अहिंसा harmlessness ; क्षांति: forgiveness ; आर्जवं rectitude ; आचार्योपा- सनं = आचार्यस्य उपासनं of the teacher, service ; शौचं purity; स्थैर्यं steadfastness ; आत्मविनिग्रहः self-control; इंद्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥ lndifference to the objects of the senses, and also absence of egoism, insight into the pain and evil of birth, death, old age and sickness, (8) इंद्रियार्थेषु - इंद्रियाणाम् अर्थेषु of the senses, in the objects ; वैराग्यं dispassion; अनहंकारः non-egoism; एव even ; च and; जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् = जन्म च मृत्युः च जरा च व्याधयःच तेषां दुःखस्य च दोषस्य च अनुदर्शनं birth, and, death, and, old age, and, sicknesses, and, of them, of the pain, of the evil, the seeing .