पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[2361 ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥ Rishis have sung in manifold ways, in many various chants, and in decisive Brahma-sutra words, full of rea- sonings. (4) ऋषिभिः by Rishis ; बहुधा in many ways ; गीते sung; छंदोभिः by metres ; विविधः (by ) various : पृथक् severally ; ब्रह्मसूत्रपदैः by Brahma-sútra-words; of and ; एव even ; हेतुमद्भि: ( by ) full of reason; विनिश्चेतै: ( by ) ascertained. महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पंच चेंद्रियगोचराः ॥ ५ ॥ The great Elements, Individuality, Reason and also the Unmanifested, the ten senses, and the one, and the five pastures of the senses : (5) महाभूतानि - महान्ति भूतानि the great elements ; अहंकारः indivi. duality ; बुद्धिः reason | अव्यक्तं the Unmanifested ; एव even ; च and ; इंद्रियाणि the senses ; दश ten ; एक one ; च and ; पंचं fives च and ; इंद्रियगोचराः =इंद्रियाणाम् गोचराः of the senses, the pastures इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥ Desire, aversion, pleasure, pain, combination,1 intel- ligence, firmness, these, briefly described, constitute the Field and its modifications. (6) 1 The body.