पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 235 ] क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २॥ Understand Me as the Knower of the Field in all Fields, O Bharata. Wisdom as to the Field and the Knower of the Field, that in My opinion is the Wisdom, (2) क्षेत्रज्ञं the knower of the field ; च and; अपि also; मां. Me ; विद्धि know ; सर्वक्षेत्रेषु सर्वेषु क्षेत्रेषु (in) all, in fields ; भारत 0 Bharata ; क्षेत्रक्षेत्रज्ञयोः = क्षेत्रस्य च क्षेत्रज्ञस्य च of the field, and, of the knower of the field, and ; ज्ञानं knowledge ; यत् which; तत् that ; ज्ञानं knowledge ; मतं (thought); मम My. तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु ॥ ३ ॥ What that Field is and of what nature, how modi- fied, and whence it is, and what He is and what His powers, hear that now briefly from Me. . (3) तत् that ; क्षेत्रं field; यत् which; च and ; या what like; च and; यद्विकारि- - यः विकारः यस्य तत्, which, modification, whose, that ; यतः whence ; च and ; यत् which; स: He; च and; यः what; यत्प्रभावः= यःप्रभावः यस्य सः which, power, whose, he ; च and ; तत् that ; समासेन by aggregations (compression, brevity); मे of (from ) me ; श्रृणु listen. ऋषिभिर्बहुधा गीतं छंदोभिर्विविधैः पृथक् ।