पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 234 ] THIRTEENTH DISCOURSE. अर्जुन उवाच । प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । ऐतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ 1 Arjuna said: Matter and Spirit, also the Field and the Knower of the Field, Wisdom and that which ought to be known, these I fain would learn, O Keshava. प्रकृतिं matter ; पुरुषं spirit ; च and ; एव even ; क्षेत्र the field; क्षेत्रज्ञं the knower of the field; एव even ; च and ; एतत् this; वेदितुम् to know ; इच्छामि (I) wish; ज्ञानं knowledge ; ज्ञेयं what should be known ; च and ; केशव O Keshava. श्रीभगवानुवाच । इदं शरीरं कौंतेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥ The Blessed Lord said : This body, son of Kunti, is called the Field; that which knoweth it is called the Knower of the Field by the Sages. . इदं this ; शरीरं body; कौंतेय 0 Kaunteya ; क्षेत्रं the field ; इति thus ; अभिधीयते is called ; एतत् this; यः who ; वेत्ति knows ; तत् that ; प्राहुः (they) call ; क्षेत्रज्ञः the knower of the field ; इति thus; तद्विद: the knowers of that. 1 This verse is omitted in many editions,