पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 247 ] यदा when ; भूतपृथग्भावं=भूतानां पृथक् भावम् of beings, several, existence; एकस्यं - एके स्थितं in one, seated ; अनुपश्यति discerns; तत: thence ; एव even ; च and; वस्तारं the spreading ; ब्रह्म Brahman ; संपद्यते becomes ; तदा then. अनादित्वान्निर्गुणत्वात्परमात्माऽयमव्ययः। शरीरस्थोऽपि कौंतेय न करोति न लिप्यते ॥३१॥ Being beginningless and without qualities, the im- perishable supreme SELF, though seated in the body, O Kaunteya, worketh not nor is affected. (31) अनादित्वात् from beginninglessness ; निर्गुणत्वात् from attri- butelessness ; परमात्मा the supreme Self ; अयं this ; अव्ययः im- perishable ; शरीरस्थः body-seated ; अपि also : कौंतेय O Kaunteya; न not , करोति acts ; न not; लिप्यते is affected. यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥ As the omnipresent ether is not affected, by reason of its subtlety, so seated everywhere in the body the SELF is not affected. (32) यथा as ; सर्वगतं the omnipresent ; सौक्ष्म्यात् from subtlety; आकाशं ether ; न not; उपलिप्यते is affected ; सर्वत्र everywhere अवस्थितः seated ; देहे in the body; तथा so ; आत्मा the Self; न not; उपलिप्यते is affected. यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।