पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 231 ] यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥१५॥ He from whom the world doth not shrink away, who doth not shrink away from the world, freed from the anxieties of joy, anger and fear, he is dear to Me. (15) यस्मात् from whom ; न not ; उद्विजते is agitated ; लोकः the world ; लोकात् from the world ; न not ; उद्विजते is agitated ; च and; यः who; हर्षामर्षभयोद्वेगैः = हर्षस्य च अमर्षस्य च भयस्य च उद्वेगैः of joy, and, of impatience, and, of fear, and, by (from) the agitations ; मुक्त: freed ; यः who ; सः he; च and ; मे to me ; प्रियः dear. अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारंभपरित्यागी यो मद्भक्तः स मे प्रियः ॥१६॥ He who wants nothing, is pure, expert, passionless, untroubled, renouncing every undertaking, he, My devo- tee, is dear to Me. (16) अनपेक्षः not looking to (anything) शुचिः pure ; दक्षः skilful ; उदासीन: unconcerned; गतव्यथः =गता व्यथा यस्य सः gave, pain, whose, he; सर्वारंभपरित्यागी = सर्वेषाम् आरम्भाणाम् परित्यागी all, (of) undertakings, renouncer ; स: who'; मम my; भक्तः devotee; स: he; मे to me; प्रिय: dear. यो न हृष्यति न दृष्टि न शोचति न काक्षति ।