पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 230 ] श्रेयः better ; हि indeed ; ज्ञानं wisdom ; अभ्यासात् than prac- tice ; ज्ञानात् than wisdom; ध्यानं meditation ; विशिष्यते excels ; ध्यानात् than meditation; कर्मफलत्यागः = कर्मणां फलस्य त्याग: of action, of fruit, renunciation ; त्यागात् from renunciation ; शान्ति: peace ; अनंतरम् immediately. अद्वेष्टा सर्वभूताना मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥ १३ ॥ He who beareth no ill-will to any being, friendly and compassionate, without attachment and egoism, balanced in pleasure and pain, and forgiving, (13) अद्वेष्टा not hating ; सर्वभूतानाम of all creatures ; मैत्रः friendly; करुणः merciful ; एव even; च and ; निर्ममः without-mine (ness); निरहंकारः without egoism; समदुःखसुखः = समे दुःखं च सुखं च यस्य सः equal, sorrow, and, joy, and, whose, he ; क्षमी for- giveness-full. संतुष्टः सततं योगी यतात्मा दृढनिश्चयः। मय्यर्पितमनोबुद्धिर्यो मे भक्तः स मे प्रियः ॥१४॥ Ever content, harmonious, with the self controlled, resolute, with mind and Reason dedicated to Me, he, My deyotee, is dear to Me, (14) संतुष्टः contented ; सततं always ; योगी yogi; यतात्मा self- controlled ; दृढनिश्चयः = दृढः निश्चयः यस्य सः firm, resolve, whose, he ; मय्यर्पितमनोबुद्धिः = मयि अर्पिते मनः च बुद्धिः च यस्य सः in me, offered up, mind, and, reason, and, whose, he ; यः who; मे my; भक्त: devotee; स: he; मे of (to) me;प्रिय; dear.