पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 229 ] It also thou art not equal to constant practice, be in- tent on My service ; performing actions for My sake, thou shalt attain perfection. (10) ) अभ्यासे in practice ; अपि also ; असमर्थः not-capable ; असि (thou) art; मत्कर्मपरमः = मम कर्म परमं यस्य सः my, work, supreme, whose, he भव be, मदर्थे for my sake; अपि also ; कर्माणि actions ; कुर्वन् doing ; सिद्धि perfection ; अवाप्स्यसि (thou) shalt obtain. . अथैतदप्यशक्तोऽसि कर्तु मद्योगमाश्रितः। सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥११॥ If even to do this thou hast not strength, then taking refuge in union with Me, renounce all fruit of action, with the self controlled. (II) अथ now, एतत् this ; अपि also; अशक्तः not able; असि (thou) art; कर्तु to do; मद्योगं मम योगं my yoga ; आश्रितः refuged (in); सर्वकर्मफलत्यागं- सर्वेषाम् कर्मणां फलस्य त्यागं (of) all, of actions, of fruit, renunciation; ततः then ; कुरु act; यतात्मवान् - यतः आत्मा यस्य सः controlled, self, whose, he. श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानाकर्मफलत्यागस्त्यागाच्छांतिरनंतरम् ॥१२॥ Better indeed is wisdom than constant practice; than wisdom meditation better : than meditation renunciation of the fruit of action; on renunciation follows peace. (12)