पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 228 ] from the ocean ; भवामि become ; न not ; चिरात् from long, पार्थ 0 Partha ; मयि in me ; आवेशितचेतसाम् = आवेशितं चेतः येषाम् ते पाम् fixed, mind, whose, of them. . मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्व न संशयः ॥८॥ Place thy mind in Me, into Me let thy Reason enter; then without doubt thou shalt abide in Me hereafter. (8) मयि in me; एव even; मनः the mind; आधत्स्व place ; मयि in me ; बुद्धि the reason ; निवेशय cause to enter ; निवसिष्यसि (thou) shalt dwell; मयि in me ; एव even ; अतः hence ; ऊर्ध्वं above (afterwards); न not ; संशयः doubt. अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥ 9॥ But if thou art not able firmly to fix thy mind on Me, then by the yoga of practice seek to reach Me, O Dhananjaya. (9) अथ now; चित्तं the mind ; समाधातुं to fix; न not; शक्रोषि canst ; मयि in me ; स्थिरम् firmly ; अभ्यासयोगेन-अभ्यासस्य योगेन of practice, by the yoga ; ततः then ; मां me; इच्छ wish; आप्तुं to obtain; धनंजय O Dhananjaya. अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥