पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[227 1 The difficulty of those whose minds are set on the Unmanifested is greater; for the path of the Unmani. . fested is hard for the embodied to reach. . (5) क्लेशः the trouble; अधिकतरः greater ; तेषाम् of those ; अव्यक्ता- सक्तचेतसाम् =अव्यक्ते आसक्तं चेतः येषाम् ते in the unmanifested, attached, mind, whose; they ; अव्यक्ता the unmanifested ; हि indeed ; गतिः path ; दुःखं (with) pain; देहवद्भिः by the embodied , अवाप्यते is reached. ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायंत उपासते ॥ ६ ॥ Those verily who, renouncing all actions in Me and intent on Me, worship meditating on Me, with whole. hearted yoga, (6) ये who ; तु indeed ; सर्वाणि all ; कर्माणि actions ; मयि in me ; संन्यस्थ having renounced ; मत्पर: intent on me ; अनन्येन (by) without another (object); एव even ; योगेन by yoga ; मां me; ध्यायतः meditating ; उपासते worship. तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥ These I speedily lift up from the ocean of death and existence, O Partha, their minds being fixed on Me. (7) तेषाम् of those ; अहं I; समुद्धर्ता lifter up ; मृत्युसंसारसागरात् मृत्योः च संसारस्य च सागरात् of death, and, of procession, and,