पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[226 ) faith ; परया (with) supreme; उपेता: endowed; ते these ; मे of me, युक्ततमाः harmonised-best : मताः thought. ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिंत्यं च कूटस्थमचलं ध्रुवम् ॥३॥ They who worship the Indestructible, the Ineffable, the Unmanifested, Omnipresent and Unthinkable, the Unchanging, Immutable, Eternal, (3) 3 ये who ; तु indeed ; अक्षरं the undecaying ; अनिर्देश्यं the un- definable ; अव्यक्तं the unmanifested ; पर्युपासते worship; सर्वत्रग every-where-going ; अचिंत्यं unthinkable; च and ; कूटस्थं rock- seated ; अचलं immovable ; ध्रुवं firm. संनियम्येंद्रियग्रामं सर्वत्र समबुद्धयः। ते प्राप्नुवंति मामेव सर्वभूतहिते रताः ॥ ४ ॥ Restraining and subduing the senses, regarding everything equally, in the welfare of all rejoicing, these also come unto Me. . (4) संनियम्य having restrained ; इंद्रियग्रामं - इंद्रियाणाम् ग्रामं of the senses. the aggregate ; सर्वत्र everywhere : समबुद्धयः-समा बुद्धि येषां ते equal, understanding, whose, they; ते they ; प्राप्नुवंति ob- tain; मां me ; एव even ; सर्वभूतहिते - सर्वेषाम् भूतानाम् हिते (0) all, of beings, in welfare ; रता: rejoicers. क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःख देहवद्भिरवाप्यते ॥ ५ ॥