पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 225 ] TWELFTH DISCOURSE. अर्जुन उवाच । एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥ yoga? Arjuna said: Those devotees who ever harmonised worship Thee, and those also who worship the Indestructible, the Unmanifested, whether of these is the more learned in yoga ?(1) एवं thus ; सततयुक्ताः ever-balanced ; ये who; भक्ताः devo- tees ; त्वां Thee; पर्युपासते worship; ये who ; च and ; अपि also; अक्षरं the undecaying; अव्यक्तं the unmanifested; तेषाम् of these ; के who; योगवित्तमाः yoga-learned-most. श्रीभगवानुवाच । मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥२॥ The Blessed Lord said : They who with mind fixed on Me, ever harmonised worship Me, with faith supreme endowed, these in My opinion, are best in yoga. (2) मयि in me; आवेश्य having fixed ; मनः the mind; ये who ; मां me; नित्ययुक्ताः ever-balanced; उपासते worship ; श्रद्धया with 15