पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 232 ] शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥१७॥ He who neither loveth nor hateth, nor grieveth, nor desireth, renouncing good and evil, full of devotion, he is dear to Me. (17) यः who; न not ; हृष्यति rejoiceth; न not : द्वेष्टि hates ; न शोचति grieves ; न not ; कांक्षति desires ; शुभाशुभपरित्यागी - शुभस्य च अशुभस्य च परित्यागी of good, and, of evil, and, the: renouncer ; भक्तिमान् devout; यः who ; सः he ; मे to me; प्रिय dear. समः शत्रौ च मित्रे च तथा मानापमानयोः। not; %3D शीतोष्णसुखदुःखेषु समः संगविवर्जितः ॥ १८॥ प Alike to foe and friend, and also in fame and igno. miny, alike in cold and heat, pleasures and pains, desti. tute of attachment, -(18) समः equal ; शत्रो (to) in the enemy ; च and ; मित्रे (to) in the friend ; च and ; तथा also ; मानापमानयोः माने च अपमाने च in fame, and, in ignominy, and ; शीतोष्णसुखदुःखेषु : शीते च उष्णे च सुखे च दुःखे च in cold, and, in heat, and, in pleasure, and, , in pain, and ; समः equal; संगविवर्जितःसंगात् विवर्जितः from attachment, freed. तुल्यनिंदास्तुतिर्मौनी संतुष्टो येनकेनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मेप्रियो नरः ॥ १९ ॥ Taking equally praise and reproach, silent, wholly