पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 222 ] nature.(51) दृष्ट्वा having seen : इदं this ; मानुषं human; रूपं form ; तव thy: सौम्यं gentle ; जनार्दन O Janardana; इदानीम् now; अस्मि (I) am ; संवृत्तः become; सचेताः with mind; प्रकृति to nature ; गतःgone श्रीभगवानुवाच । सुदुर्दर्शमिदं रूपं दृष्टवानसिं यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाक्षिणः ॥५२॥ The Blessed Lord said : This Form of Mine beholden by thee is very hard to see. Verily the Gods ever long to behold this Form. (52)

सुदुर्दर्शम् very hard to see ; इदं this; रूपं form ; दृष्टवान्

(one who) has seen; असि (thou) art; यत् which : मम my: देवाः Gods : अपि also; अस्य (of) this ; रूपस्य of form : नित्य always ; दर्शनकाक्षिणः = दर्शनं कांक्षने इति. vision, (they) desire, thus. नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मा यथा ॥५३॥

Nor can I be seen as thou hast seen Me by the Vedas, nor by austerities, nor by alms, nor by offerings :

(53)

न not;अहं I ; वेदै: by the Vedas ; not; तपसा by aus-