पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 221 ) संजय उवाच । इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥ Sanjaya said: Vasudeva, having thus spoken to Arjuna, again manifested His own Form, and consoled the terrified one, the Mahâtmâ again assuming a gentle form. (50) इति thus ; अर्जुनं to Arjuna ; वासुदेवः Vasudeva; तथा thus ; उत्का having spoken ; स्वकं own; रूपं form ; दर्शयामास showed ; भूयः again; आश्वासयामास consoled ; च and ; भीतं the terrified ; एनं this (one); भूत्वा having become ; पुनः again; सौम्यवपुः = सौम्यं वपुः यस्य सः gentle, form, whose, he ; महात्मा mahatma. अर्जुन उवाच । दृष्टुेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥५॥ Arjuna said: Beholding again Thy gentle human Form, O Janar. dana, I am now collected, and am restored to my own