पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 2201 Nor sharp austerity, nor study deep, Can win the vision of this Form for man. . Foremost of Kurus, thou alone hast seen. (48) न not : वेदयज्ञाध्ययनैः वेदैः च यज्ञैः च अध्ययनैः च by Vedas, and, by sacrifices, and, by studies, and ; न not; तपोभि: by gifts ; न not; च and; क्रियाभिः by deeds ; न not : तपोभिः by aus- terities उग्रैः r: (by) dire; एवंरूप: thus-formed ; शक्यः (am) possible; अहं I ; नृलोके - नृणाम् लोके of men, in the world; द्रष्टुं to see ; त्वत् from (than) thee; अन्येन by another ; कुरुप्रवीर = कुरूणाम् प्रवीर of (or among) the Kurus, foremost. j मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९ ।। Be not bewildered, be thou not afraid, Because thou hast beheld this awful Form; Cast fear away, and let thy heart rejoice ; Behold again Mine own familiar shape. (49) मा not ; ते thee ; व्यथा pain; मा not; च and ; विमूढभावः -विमूढस्य भावः of the confused, the condition ; दृष्ट्वा having seen; रूप form ; घोरं terrible ; ईदृक् such; मम my; इदम् this ; व्यपेतभीः = व्यपेता भीः यस्य सः departed, fear, whose, he; प्रीतमनाः प्रीतंमनः यस्य सः satisfied mind, whose, he; पुनः again; त्वं thou ; तत् that ; एव even ; मे my; रूपं form ; इदं this; प्रपश्य behold.