पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 219 ]

श्रीभगवानुवाच ।

मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनंतमादयं
यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥

The Blessed Lord said :

 Arjuna, by My favour thou hast seen This loftiest form by Yoga's self revealed! Radiant; all-penetrating, endless, first, That none except thyself hath ever seen. (47)

 मया by me ; प्रसन्नेन (by) pleased ; तव of (to) thee; अर्जुन O Arjuna; इदं this ; रूप form ; परं highest ; दर्शितम् (been) shown : आत्मयोगात् = आत्मनः योगात् of Self, from the yoga ; तेजोमयं made of light ; विश्वं the universe ; अनत endless : आद्यं first; यत् which ; मे of me; त्वत् from (thou) thee ; अन्येन by another ; न not ; दृष्टपूर्वम् seen before.

र्न वेदयज्ञाध्ययनैर्न दानै-
न च क्रियाभिर्न तपोभिरुग्रैः।
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥

 Nor sacrifice nor Vedas, alms nor works, ,