पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 218 ]

 I have seen That which none hath seen before, , My heart is glad, yet faileth me for fear; Show me, O God, Thine other Form again, Mercy, O God of Gods, home of all worlds.                (45)

 अदृष्टपूर्व = पूर्व न दृष्टं before, not, seen; हृषितः glad : अस्मि (1) am; दृष्ट्वा having seen ; भयेन with fear ; च and ; प्रव्यथितं distressed ; मनः mind; मे my; तत् that ; एव even; मे to me ; दर्शय show ; देव 0 God ; रूपम् form; प्रसीद be pleased ; देवेश O Lord of Gods; जगन्निवास 0 world-dwelling.

किरीटिनं गदिनं चक्रहस्त-
मिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥

 Diademed, mace and discus in Thy hand, Again I fain would see Thee as before: Put on again Thy four-armed shape, O Lord, O thousand-armed, of forms innumerate. (46)

 किरीटिनं crowned ; गदिनं mace-bearing ; चकहस्तं = चक्रं हस्ते यस्य तं discus, in hand, whose, him; इच्छामि wish; त्वां Thee : दृष्टुम् to see ; अहं I ; तथा as (before); एव even ; तेन (by) that ; एव even : रूपेण by form ; चतुर्भुजेन (by) four-armed : सहस्त्रबाहो =सहस्रं बाहवः यस्य सः thousand, arms, whose, he; भव be; विश्वमूर्ते- विश्वं मूर्तिः यस्य सः the universe, form, whose, he.