पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 217 ]

अभ्यधिकः surpassing ; कुतः whence ; अन्यः other ; लोकत्रये in the world triplet; अपि also ; अप्रतिमप्रभावः = अप्रतिमः प्रभावः अस्य सः unrivalled, might, whose, he.

तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोदुम् ॥ ४४ ॥

 Therefore I fall before Thee; with my body I worship as is fitting ; bless Thou me. As father with the son, as friend with friend, With the beloved as lover, bear with me.  (44)

 तस्मात् therefore ; प्रणम्य having prostrated ; प्रणिधाय having bent ; कायं body; प्रसादये propitiate ; त्वां Thee; अहं 1: ईशं »he Lord; ईड्यम् praiseworthy ; पितr father; इव like ; पुत्रस्य of the son ; सखा friend ; इव like ; सख्युः of the friend ; प्रियः beloved ; प्रियाय to the loved ; अर्हसि shouldst; देव 0 God ; सोढुम् to bear.

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूप
प्रसीद देवेश जगन्निवास ॥ ४५ ॥