पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 216 ]

तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥

 If jesting, I irreverence showed to Thee, At play, reposing, sitting or at meals, Alone, O sinless One, or with my friends, Forgive my error, O Thou boundless One.  (42)

 यत् which ; च and ; अवहासार्थ = अवहासस्य अर्थ of jesting, for the sake ; असत्कृतः unhonoured ; असि art ; विहारशय्यासन- भोजनेषु-विहारे च शय्यां च आसने च भोजने in play, and, in bed, and. in seat, and in feast, and ; एकः alone ; अथवा or; अपि also ; अच्युत 0 unfallen one ; तत् so : समदं in company ; तत् that ; क्षामये (I) pray to pardon; त्वां thee ; अहं I; अप्रमेयम् boundless.

पिताऽसि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यम्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभावः ॥ ४३॥

 Father of worlds, of all that moves and stands, Worthier of reverence than the Guru's self, , There is none like to Thee. Who passeth Thee? Pre-eminent Thy power in all the worlds.                 (43)

 पिता father; असि (thou) art; लोकस्य of the world ; चराचरस्य of moving and unmoving ; त्वं thou; अस्य of this; पूज्य to be reverenced ; च and; गुरुः the guru ; गरीयान् weightier ; न not ; त्वत्समः = तव समः of the, equal; अस्ति is;