पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 215 ]

 नमः hail; पुरस्तात् from before ; अथ also ; पृष्ठतः from behind ते to Thee ; नमः hail ; अस्तु be ; ते to Thee ; सर्वत: on every side ; एव even : सर्व O all ; अनंतवीर्य-अनंतं वीर्यं यस्य सः endless, strength, whose, he ; अमितविक्रमः-अमितः विक्रमः यस्य सः boundless, strength, whose, he ; त्वं thou ; सर्व all ; समाप्नोषि con- cludest; ततः thence ; असि (thou) art ; सर्वः all.

सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥

 If, thinking Thee but friend, importunate, O Krishna! or O Yadava! O friend! I cried, unknowing of Thy majesty, And careless in the fondness of my love ;     (41)

 सखा friend ; इति thus ; मत्वा having thought; प्रसभं impor- tunately ; यत् which ; उक्तं said ; हे कृष्ण O Krishna ; हे यादव ) Yadava ; हे सखे 0 friend ; इति thus ; अजानता (by) unknowing: महिमानं greatness ; तव thy; इदं this ; मया by me ; प्रमादात् from carelessness; प्रणयेन with affection ; वा or ; इति thus.

यच्चाऽवहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु ।
एकोऽथवाऽप्यच्युत तत्समक्षं