पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 214]

वायुर्यमोऽग्निवरुणः शशांकः
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥

 Thou art Vâyu and Yama, Agni, moon, Varuna, Father, Grandsire of all : Hail, hail to Thee! a thousand times all hail ! Hail unto Thee! again, again, all hail !    (39)

 वायु: Vayu; यमः Yama ; अग्निः Agni; वरुणः Varuna; शशांक: moon ; प्रजापतिः Prajapati ; वं Thou; प्रपितामहः greatgrand-father ; च and ; नमः hail; नमः hail ; ते to thee ; अस्तु be ; सहस्रकृत्वः thousand times ; पुनः again ; च and ; भूयः again ; अपि also ; नमः hail : नमः hail ; ते to thee.

नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व, ।
अनंतवीर्याऽमितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥

 Prostrate in front of Thee, prostrate behind, Prostrate on every side to Thee, O All. In power boundless, measureless in strength, Thou holdest all: then Thou Thyself art All.(40)