पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 213 ]

 How should they otherwise, O loftiest SELF! First Cause! Brahmä Himself less great than Thou.

 Infinite, God of Gods, home of all worlds, Unperishing, Sat Asat, THAT supreme ! (37)

 कस्मात् wherefore ; and; ते they ; न not ; नमेरन् may prostrate ; महात्मन् O Mahatma ; गरीयसे to the greater teacher ; ब्रह्मणः of Brahma ; अपि also ; आदिकर्त्रे to the first maker ; अनंत 0 endless one ; देवेश O Lord of Gods; जगन्निवास O dwelling of the worlds;त्वं thou; अक्षरं imperishable; सत् Being ; असत्non- being : तत् that; परं highest ; यत् which.

त्वमादिदेवः पुरुषः पुराण-
स्त्वमस्य विश्वस्य परं निधानम् ।
वेत्ताऽसि वेद्यं च परं च धाम
त्वया ततं विश्वमनंतरूप ॥ ३८ ॥

 First of the Gods, most ancient Man Thou art, Supreme receptacle of all that lives; Knower and known, the dwelling-place on high ; In Thy vast Form the universe is spread.                   (38)

 त्वं Thou; आदिदेवः first God ; पुरुषः Man; पुराणः ancient : त्वं thou ; अस्य (of) this ; विश्वस्य world ; परं highest ; निधानं treasure-house ; वेत्ता knower ; असि (thou) art; वेद्यं to be known; च and ; परं highest ; च and ; धाम dwelling ; त्वया by Thee ; ततं spread ; विश्वं the universe ; अनंतरूप O endless-Formed.