पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 223 ] terity; न not; दानेन by gift; न not; च and; इज्यया by offering ; शक्यः (am) possible ; एवंविधः (of) this-kind : द्रष्टुम् to see ; दृष्टवान् (one who) has seen; असि (thou) art; मां me; यथा as. भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ ५४ ॥ But by devotion to Me alone I may be per- ceived, Arjuna, and known and seen in essence, and en tered, O Parantapa. (54). भक्त्या by devotion ; तु indeed : अनन्यया (by) without another; शक्यः (am) possible ; अहं I; एवंविधः of this kind अर्जुन O Arjuna ; ज्ञातुं to know ; द्रष्टुं to see ; च and ; तत्त्वेन by essence ; प्रवेष्टुं to enter : and ; परंतप 0 Parantapa. मत्कर्मकृन्मत्परमो मद्भक्तः संगवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पांडव ॥ ५५ ॥ He who doeth actions for Me, whose supreme good I am, My devotee, freed from attachment, without hatred of any being, he cometh unto Me, O Pandava. (55) मत्कर्मकृत् = मम कर्म करोति इति my, work, does, this; मत्परमः- अहं परमः यस्य सः I, the supreme, whose, he; भक्तः = मम भक्तः my devotee ; संगवर्जितः=संगेन वर्जितः by attachment, aban- doned ; निर्वैरः without enmity; सर्वभूतेषु among all creatures ;