पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 210 ]

तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून्भुक्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ॥ ३३॥

 Therefore stand up! win for thyself renown, Conquer thy foes, enjoy the spacious realm. By Me they are already overcome, Be thou the outward cause, left-handed one.                  (33)

 तस्मात् therefore ; त्व thou; उत्तिष्ठ stand up; यशः fame; लभस्व obtain; जित्वा having conquered ; शत्रून् enemies : भुंक्ष्व enjoy: राज्य the kingdom ; समृद्ध wealthy ; मया by me; एव even : एते these ; निहताः slain; पूर्व before; एव even ; निमित्तमात्र a mere instrument ; भव be ; सव्यसाचिन् = सव्येन साचितुं शीलं यस्य सः with the left hand. to aim, habit, whose, he.

द्रोणं च भीष्मं च जयद्रथं च
कर्ण तथाऽन्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा
युद्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥

 Drona and Bhishma and Jayadratha, Karna, and all the other warriors here Are slain by me. Destroy then fearlessly